Find in Library
Search millions of books, articles, and more
Indexed Open Access Databases
श्रीभाष्ये पञ्चाग्निविद्याप्रतिपादनम्
oleh: DR. V. BALAJI
Format: | Article |
---|---|
Diterbitkan: | SUGYAN KUMAR MAHANTY 2021-06-01 |
Deskripsi
यद्यपि कर्मविचारेण तत्फलेषु वैराग्यवत एव ब्रह्ममीमांसायामधिकार इति जिज्ञासासूत्रे व्यवस्थापितत्वेन पुनरपि वैराग्योत्पादनाय प्रयत्नोऽयं व्यर्थ इति शङ्कितुं शक्यं, तथाऽपि पञ्चाग्निविद्यानिरूपणेन यादृशं वैराग्यं विषयेषूत्पद्येत, न तादृशं वैराग्यं कर्मविचारेणोत्पद्यत इति तदर्थं प्रयत्नस्सफल एवेति मन्यमानस्तृतीयाध्यायप्रथमपादे पञ्चाग्निविद्यानिरूपणेन कर्मफलानां सर्वेषामपि नश्वरतां निरयतुल्यतां च ख्यापयितुमारभते तदन्तरप्रतिपत्तौ इत्यादिना।।